सुभाषितमाला
१.
वज्रादपि कटॊराणी, मृदूनी कुसुमाद्पि ।
लॊकॊत्तराणं चेतांसि कॊ हि विज्ञतुमर्हति ॥
२.
क्रोधौ वैवस्वतो राजा, त्रुष्णा वैतरणी नदी ।
विद्या कामदुघा धॆनुः सन्तॊषो नंदनं वनम् ॥
३.
पृथ्वियाम् त्रीणि रत्नानि, जलमन्नं सुभाषितं ।
मूढे: पाषाणखण्डॆषु, रत्नसंज्ञ प्रदीयते ॥
४.
क्षमा बलमशक्तानाम् शक्तानाम् भूषणम् क्षमा ।
क्षमा वशीकृतॆ लॊकॆ क्षमया: किम् न सिद्ध्यति ॥
५.
वज्रादपि कटॊराणी, मृदूनी कुसुमाद्पि ।
लॊकॊत्तराणं चेतांसि कॊ हि विज्ञतुमर्हति ॥
२.
क्रोधौ वैवस्वतो राजा, त्रुष्णा वैतरणी नदी ।
विद्या कामदुघा धॆनुः सन्तॊषो नंदनं वनम् ॥
३.
पृथ्वियाम् त्रीणि रत्नानि, जलमन्नं सुभाषितं ।
मूढे: पाषाणखण्डॆषु, रत्नसंज्ञ प्रदीयते ॥
४.
क्षमा बलमशक्तानाम् शक्तानाम् भूषणम् क्षमा ।
क्षमा वशीकृतॆ लॊकॆ क्षमया: किम् न सिद्ध्यति ॥
५.
Comments
Post a Comment